Declension table of avabhṛtheṣṭi

Deva

FeminineSingularDualPlural
Nominativeavabhṛtheṣṭiḥ avabhṛtheṣṭī avabhṛtheṣṭayaḥ
Vocativeavabhṛtheṣṭe avabhṛtheṣṭī avabhṛtheṣṭayaḥ
Accusativeavabhṛtheṣṭim avabhṛtheṣṭī avabhṛtheṣṭīḥ
Instrumentalavabhṛtheṣṭyā avabhṛtheṣṭibhyām avabhṛtheṣṭibhiḥ
Dativeavabhṛtheṣṭyai avabhṛtheṣṭaye avabhṛtheṣṭibhyām avabhṛtheṣṭibhyaḥ
Ablativeavabhṛtheṣṭyāḥ avabhṛtheṣṭeḥ avabhṛtheṣṭibhyām avabhṛtheṣṭibhyaḥ
Genitiveavabhṛtheṣṭyāḥ avabhṛtheṣṭeḥ avabhṛtheṣṭyoḥ avabhṛtheṣṭīnām
Locativeavabhṛtheṣṭyām avabhṛtheṣṭau avabhṛtheṣṭyoḥ avabhṛtheṣṭiṣu

Compound avabhṛtheṣṭi -

Adverb -avabhṛtheṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria