Declension table of ?avabhṛthasnāna

Deva

NeuterSingularDualPlural
Nominativeavabhṛthasnānam avabhṛthasnāne avabhṛthasnānāni
Vocativeavabhṛthasnāna avabhṛthasnāne avabhṛthasnānāni
Accusativeavabhṛthasnānam avabhṛthasnāne avabhṛthasnānāni
Instrumentalavabhṛthasnānena avabhṛthasnānābhyām avabhṛthasnānaiḥ
Dativeavabhṛthasnānāya avabhṛthasnānābhyām avabhṛthasnānebhyaḥ
Ablativeavabhṛthasnānāt avabhṛthasnānābhyām avabhṛthasnānebhyaḥ
Genitiveavabhṛthasnānasya avabhṛthasnānayoḥ avabhṛthasnānānām
Locativeavabhṛthasnāne avabhṛthasnānayoḥ avabhṛthasnāneṣu

Compound avabhṛthasnāna -

Adverb -avabhṛthasnānam -avabhṛthasnānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria