Declension table of avabaddha

Deva

NeuterSingularDualPlural
Nominativeavabaddham avabaddhe avabaddhāni
Vocativeavabaddha avabaddhe avabaddhāni
Accusativeavabaddham avabaddhe avabaddhāni
Instrumentalavabaddhena avabaddhābhyām avabaddhaiḥ
Dativeavabaddhāya avabaddhābhyām avabaddhebhyaḥ
Ablativeavabaddhāt avabaddhābhyām avabaddhebhyaḥ
Genitiveavabaddhasya avabaddhayoḥ avabaddhānām
Locativeavabaddhe avabaddhayoḥ avabaddheṣu

Compound avabaddha -

Adverb -avabaddham -avabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria