Declension table of ?avabāhuka

Deva

MasculineSingularDualPlural
Nominativeavabāhukaḥ avabāhukau avabāhukāḥ
Vocativeavabāhuka avabāhukau avabāhukāḥ
Accusativeavabāhukam avabāhukau avabāhukān
Instrumentalavabāhukena avabāhukābhyām avabāhukaiḥ avabāhukebhiḥ
Dativeavabāhukāya avabāhukābhyām avabāhukebhyaḥ
Ablativeavabāhukāt avabāhukābhyām avabāhukebhyaḥ
Genitiveavabāhukasya avabāhukayoḥ avabāhukānām
Locativeavabāhuke avabāhukayoḥ avabāhukeṣu

Compound avabāhuka -

Adverb -avabāhukam -avabāhukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria