Declension table of ?avabāḍha

Deva

NeuterSingularDualPlural
Nominativeavabāḍham avabāḍhe avabāḍhāni
Vocativeavabāḍha avabāḍhe avabāḍhāni
Accusativeavabāḍham avabāḍhe avabāḍhāni
Instrumentalavabāḍhena avabāḍhābhyām avabāḍhaiḥ
Dativeavabāḍhāya avabāḍhābhyām avabāḍhebhyaḥ
Ablativeavabāḍhāt avabāḍhābhyām avabāḍhebhyaḥ
Genitiveavabāḍhasya avabāḍhayoḥ avabāḍhānām
Locativeavabāḍhe avabāḍhayoḥ avabāḍheṣu

Compound avabāḍha -

Adverb -avabāḍham -avabāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria