Declension table of ?avabāḍha

Deva

MasculineSingularDualPlural
Nominativeavabāḍhaḥ avabāḍhau avabāḍhāḥ
Vocativeavabāḍha avabāḍhau avabāḍhāḥ
Accusativeavabāḍham avabāḍhau avabāḍhān
Instrumentalavabāḍhena avabāḍhābhyām avabāḍhaiḥ avabāḍhebhiḥ
Dativeavabāḍhāya avabāḍhābhyām avabāḍhebhyaḥ
Ablativeavabāḍhāt avabāḍhābhyām avabāḍhebhyaḥ
Genitiveavabāḍhasya avabāḍhayoḥ avabāḍhānām
Locativeavabāḍhe avabāḍhayoḥ avabāḍheṣu

Compound avabāḍha -

Adverb -avabāḍham -avabāḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria