Declension table of ?avāñcitā

Deva

FeminineSingularDualPlural
Nominativeavāñcitā avāñcite avāñcitāḥ
Vocativeavāñcite avāñcite avāñcitāḥ
Accusativeavāñcitām avāñcite avāñcitāḥ
Instrumentalavāñcitayā avāñcitābhyām avāñcitābhiḥ
Dativeavāñcitāyai avāñcitābhyām avāñcitābhyaḥ
Ablativeavāñcitāyāḥ avāñcitābhyām avāñcitābhyaḥ
Genitiveavāñcitāyāḥ avāñcitayoḥ avāñcitānām
Locativeavāñcitāyām avāñcitayoḥ avāñcitāsu

Adverb -avāñcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria