Declension table of ?avāñcita

Deva

MasculineSingularDualPlural
Nominativeavāñcitaḥ avāñcitau avāñcitāḥ
Vocativeavāñcita avāñcitau avāñcitāḥ
Accusativeavāñcitam avāñcitau avāñcitān
Instrumentalavāñcitena avāñcitābhyām avāñcitaiḥ avāñcitebhiḥ
Dativeavāñcitāya avāñcitābhyām avāñcitebhyaḥ
Ablativeavāñcitāt avāñcitābhyām avāñcitebhyaḥ
Genitiveavāñcitasya avāñcitayoḥ avāñcitānām
Locativeavāñcite avāñcitayoḥ avāñciteṣu

Compound avāñcita -

Adverb -avāñcitam -avāñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria