Declension table of ?avāñcā

Deva

FeminineSingularDualPlural
Nominativeavāñcā avāñce avāñcāḥ
Vocativeavāñce avāñce avāñcāḥ
Accusativeavāñcām avāñce avāñcāḥ
Instrumentalavāñcayā avāñcābhyām avāñcābhiḥ
Dativeavāñcāyai avāñcābhyām avāñcābhyaḥ
Ablativeavāñcāyāḥ avāñcābhyām avāñcābhyaḥ
Genitiveavāñcāyāḥ avāñcayoḥ avāñcānām
Locativeavāñcāyām avāñcayoḥ avāñcāsu

Adverb -avāñcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria