Declension table of ?avāñc

Deva

MasculineSingularDualPlural
Nominativeavāṅ avāñcau avāñcaḥ
Vocativeavāṅ avāñcau avāñcaḥ
Accusativeavāñcam avāñcau avāñcaḥ
Instrumentalavāñcā avāṅbhyām avāṅbhiḥ
Dativeavāñce avāṅbhyām avāṅbhyaḥ
Ablativeavāñcaḥ avāṅbhyām avāṅbhyaḥ
Genitiveavāñcaḥ avāñcoḥ avāñcām
Locativeavāñci avāñcoḥ avāṅsu

Compound avāṅ -

Adverb -avāṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria