Declension table of ?avāśṛṅgā

Deva

FeminineSingularDualPlural
Nominativeavāśṛṅgā avāśṛṅge avāśṛṅgāḥ
Vocativeavāśṛṅge avāśṛṅge avāśṛṅgāḥ
Accusativeavāśṛṅgām avāśṛṅge avāśṛṅgāḥ
Instrumentalavāśṛṅgayā avāśṛṅgābhyām avāśṛṅgābhiḥ
Dativeavāśṛṅgāyai avāśṛṅgābhyām avāśṛṅgābhyaḥ
Ablativeavāśṛṅgāyāḥ avāśṛṅgābhyām avāśṛṅgābhyaḥ
Genitiveavāśṛṅgāyāḥ avāśṛṅgayoḥ avāśṛṅgāṇām
Locativeavāśṛṅgāyām avāśṛṅgayoḥ avāśṛṅgāsu

Adverb -avāśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria