Declension table of ?avāśṛṅga

Deva

NeuterSingularDualPlural
Nominativeavāśṛṅgam avāśṛṅge avāśṛṅgāṇi
Vocativeavāśṛṅga avāśṛṅge avāśṛṅgāṇi
Accusativeavāśṛṅgam avāśṛṅge avāśṛṅgāṇi
Instrumentalavāśṛṅgeṇa avāśṛṅgābhyām avāśṛṅgaiḥ
Dativeavāśṛṅgāya avāśṛṅgābhyām avāśṛṅgebhyaḥ
Ablativeavāśṛṅgāt avāśṛṅgābhyām avāśṛṅgebhyaḥ
Genitiveavāśṛṅgasya avāśṛṅgayoḥ avāśṛṅgāṇām
Locativeavāśṛṅge avāśṛṅgayoḥ avāśṛṅgeṣu

Compound avāśṛṅga -

Adverb -avāśṛṅgam -avāśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria