Declension table of ?avāśṛṅga

Deva

MasculineSingularDualPlural
Nominativeavāśṛṅgaḥ avāśṛṅgau avāśṛṅgāḥ
Vocativeavāśṛṅga avāśṛṅgau avāśṛṅgāḥ
Accusativeavāśṛṅgam avāśṛṅgau avāśṛṅgān
Instrumentalavāśṛṅgeṇa avāśṛṅgābhyām avāśṛṅgaiḥ avāśṛṅgebhiḥ
Dativeavāśṛṅgāya avāśṛṅgābhyām avāśṛṅgebhyaḥ
Ablativeavāśṛṅgāt avāśṛṅgābhyām avāśṛṅgebhyaḥ
Genitiveavāśṛṅgasya avāśṛṅgayoḥ avāśṛṅgāṇām
Locativeavāśṛṅge avāśṛṅgayoḥ avāśṛṅgeṣu

Compound avāśṛṅga -

Adverb -avāśṛṅgam -avāśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria