Declension table of ?avāvan

Deva

MasculineSingularDualPlural
Nominativeavāvā avāvānau avāvānaḥ
Vocativeavāvan avāvānau avāvānaḥ
Accusativeavāvānam avāvānau avāvnaḥ
Instrumentalavāvnā avāvabhyām avāvabhiḥ
Dativeavāvne avāvabhyām avāvabhyaḥ
Ablativeavāvnaḥ avāvabhyām avāvabhyaḥ
Genitiveavāvnaḥ avāvnoḥ avāvnām
Locativeavāvni avāvani avāvnoḥ avāvasu

Compound avāva -

Adverb -avāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria