Declension table of ?avāvaṭa

Deva

MasculineSingularDualPlural
Nominativeavāvaṭaḥ avāvaṭau avāvaṭāḥ
Vocativeavāvaṭa avāvaṭau avāvaṭāḥ
Accusativeavāvaṭam avāvaṭau avāvaṭān
Instrumentalavāvaṭena avāvaṭābhyām avāvaṭaiḥ avāvaṭebhiḥ
Dativeavāvaṭāya avāvaṭābhyām avāvaṭebhyaḥ
Ablativeavāvaṭāt avāvaṭābhyām avāvaṭebhyaḥ
Genitiveavāvaṭasya avāvaṭayoḥ avāvaṭānām
Locativeavāvaṭe avāvaṭayoḥ avāvaṭeṣu

Compound avāvaṭa -

Adverb -avāvaṭam -avāvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria