Declension table of ?avātita

Deva

NeuterSingularDualPlural
Nominativeavātitam avātite avātitāni
Vocativeavātita avātite avātitāni
Accusativeavātitam avātite avātitāni
Instrumentalavātitena avātitābhyām avātitaiḥ
Dativeavātitāya avātitābhyām avātitebhyaḥ
Ablativeavātitāt avātitābhyām avātitebhyaḥ
Genitiveavātitasya avātitayoḥ avātitānām
Locativeavātite avātitayoḥ avātiteṣu

Compound avātita -

Adverb -avātitam -avātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria