Declension table of ?avātita

Deva

MasculineSingularDualPlural
Nominativeavātitaḥ avātitau avātitāḥ
Vocativeavātita avātitau avātitāḥ
Accusativeavātitam avātitau avātitān
Instrumentalavātitena avātitābhyām avātitaiḥ avātitebhiḥ
Dativeavātitāya avātitābhyām avātitebhyaḥ
Ablativeavātitāt avātitābhyām avātitebhyaḥ
Genitiveavātitasya avātitayoḥ avātitānām
Locativeavātite avātitayoḥ avātiteṣu

Compound avātita -

Adverb -avātitam -avātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria