Declension table of ?avātā

Deva

FeminineSingularDualPlural
Nominativeavātā avāte avātāḥ
Vocativeavāte avāte avātāḥ
Accusativeavātām avāte avātāḥ
Instrumentalavātayā avātābhyām avātābhiḥ
Dativeavātāyai avātābhyām avātābhyaḥ
Ablativeavātāyāḥ avātābhyām avātābhyaḥ
Genitiveavātāyāḥ avātayoḥ avātānām
Locativeavātāyām avātayoḥ avātāsu

Adverb -avātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria