Declension table of ?avāta

Deva

NeuterSingularDualPlural
Nominativeavātam avāte avātāni
Vocativeavāta avāte avātāni
Accusativeavātam avāte avātāni
Instrumentalavātena avātābhyām avātaiḥ
Dativeavātāya avātābhyām avātebhyaḥ
Ablativeavātāt avātābhyām avātebhyaḥ
Genitiveavātasya avātayoḥ avātānām
Locativeavāte avātayoḥ avāteṣu

Compound avāta -

Adverb -avātam -avātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria