Declension table of ?avāstu_ā

Deva

FeminineSingularDualPlural
Nominativeavāstu_ā avāstu_e avāstu_āḥ
Vocativeavāstu_e avāstu_e avāstu_āḥ
Accusativeavāstu_ām avāstu_e avāstu_āḥ
Instrumentalavāstu_ayā avāstu_ābhyām avāstu_ābhiḥ
Dativeavāstu_āyai avāstu_ābhyām avāstu_ābhyaḥ
Ablativeavāstu_āyāḥ avāstu_ābhyām avāstu_ābhyaḥ
Genitiveavāstu_āyāḥ avāstu_ayoḥ avāstu_ānām
Locativeavāstu_āyām avāstu_ayoḥ avāstu_āsu

Adverb -avāstu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria