Declension table of ?avāstu

Deva

MasculineSingularDualPlural
Nominativeavāstuḥ avāstū avāstavaḥ
Vocativeavāsto avāstū avāstavaḥ
Accusativeavāstum avāstū avāstūn
Instrumentalavāstunā avāstubhyām avāstubhiḥ
Dativeavāstave avāstubhyām avāstubhyaḥ
Ablativeavāstoḥ avāstubhyām avāstubhyaḥ
Genitiveavāstoḥ avāstvoḥ avāstūnām
Locativeavāstau avāstvoḥ avāstuṣu

Compound avāstu -

Adverb -avāstu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria