Declension table of ?avāsin

Deva

NeuterSingularDualPlural
Nominativeavāsi avāsinī avāsīni
Vocativeavāsin avāsi avāsinī avāsīni
Accusativeavāsi avāsinī avāsīni
Instrumentalavāsinā avāsibhyām avāsibhiḥ
Dativeavāsine avāsibhyām avāsibhyaḥ
Ablativeavāsinaḥ avāsibhyām avāsibhyaḥ
Genitiveavāsinaḥ avāsinoḥ avāsinām
Locativeavāsini avāsinoḥ avāsiṣu

Compound avāsi -

Adverb -avāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria