Declension table of ?avāruṇa

Deva

NeuterSingularDualPlural
Nominativeavāruṇam avāruṇe avāruṇāni
Vocativeavāruṇa avāruṇe avāruṇāni
Accusativeavāruṇam avāruṇe avāruṇāni
Instrumentalavāruṇena avāruṇābhyām avāruṇaiḥ
Dativeavāruṇāya avāruṇābhyām avāruṇebhyaḥ
Ablativeavāruṇāt avāruṇābhyām avāruṇebhyaḥ
Genitiveavāruṇasya avāruṇayoḥ avāruṇānām
Locativeavāruṇe avāruṇayoḥ avāruṇeṣu

Compound avāruṇa -

Adverb -avāruṇam -avāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria