Declension table of ?avāruṇa

Deva

MasculineSingularDualPlural
Nominativeavāruṇaḥ avāruṇau avāruṇāḥ
Vocativeavāruṇa avāruṇau avāruṇāḥ
Accusativeavāruṇam avāruṇau avāruṇān
Instrumentalavāruṇena avāruṇābhyām avāruṇaiḥ avāruṇebhiḥ
Dativeavāruṇāya avāruṇābhyām avāruṇebhyaḥ
Ablativeavāruṇāt avāruṇābhyām avāruṇebhyaḥ
Genitiveavāruṇasya avāruṇayoḥ avāruṇānām
Locativeavāruṇe avāruṇayoḥ avāruṇeṣu

Compound avāruṇa -

Adverb -avāruṇam -avāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria