Declension table of ?avārtta

Deva

MasculineSingularDualPlural
Nominativeavārttaḥ avārttau avārttāḥ
Vocativeavārtta avārttau avārttāḥ
Accusativeavārttam avārttau avārttān
Instrumentalavārttena avārttābhyām avārttaiḥ avārttebhiḥ
Dativeavārttāya avārttābhyām avārttebhyaḥ
Ablativeavārttāt avārttābhyām avārttebhyaḥ
Genitiveavārttasya avārttayoḥ avārttānām
Locativeavārtte avārttayoḥ avārtteṣu

Compound avārtta -

Adverb -avārttam -avārttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria