Declension table of ?avāritavya

Deva

NeuterSingularDualPlural
Nominativeavāritavyam avāritavye avāritavyāni
Vocativeavāritavya avāritavye avāritavyāni
Accusativeavāritavyam avāritavye avāritavyāni
Instrumentalavāritavyena avāritavyābhyām avāritavyaiḥ
Dativeavāritavyāya avāritavyābhyām avāritavyebhyaḥ
Ablativeavāritavyāt avāritavyābhyām avāritavyebhyaḥ
Genitiveavāritavyasya avāritavyayoḥ avāritavyānām
Locativeavāritavye avāritavyayoḥ avāritavyeṣu

Compound avāritavya -

Adverb -avāritavyam -avāritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria