Declension table of ?avāritavya

Deva

MasculineSingularDualPlural
Nominativeavāritavyaḥ avāritavyau avāritavyāḥ
Vocativeavāritavya avāritavyau avāritavyāḥ
Accusativeavāritavyam avāritavyau avāritavyān
Instrumentalavāritavyena avāritavyābhyām avāritavyaiḥ avāritavyebhiḥ
Dativeavāritavyāya avāritavyābhyām avāritavyebhyaḥ
Ablativeavāritavyāt avāritavyābhyām avāritavyebhyaḥ
Genitiveavāritavyasya avāritavyayoḥ avāritavyānām
Locativeavāritavye avāritavyayoḥ avāritavyeṣu

Compound avāritavya -

Adverb -avāritavyam -avāritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria