Declension table of ?avāritadvāra

Deva

NeuterSingularDualPlural
Nominativeavāritadvāram avāritadvāre avāritadvārāṇi
Vocativeavāritadvāra avāritadvāre avāritadvārāṇi
Accusativeavāritadvāram avāritadvāre avāritadvārāṇi
Instrumentalavāritadvāreṇa avāritadvārābhyām avāritadvāraiḥ
Dativeavāritadvārāya avāritadvārābhyām avāritadvārebhyaḥ
Ablativeavāritadvārāt avāritadvārābhyām avāritadvārebhyaḥ
Genitiveavāritadvārasya avāritadvārayoḥ avāritadvārāṇām
Locativeavāritadvāre avāritadvārayoḥ avāritadvāreṣu

Compound avāritadvāra -

Adverb -avāritadvāram -avāritadvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria