Declension table of ?avārita

Deva

MasculineSingularDualPlural
Nominativeavāritaḥ avāritau avāritāḥ
Vocativeavārita avāritau avāritāḥ
Accusativeavāritam avāritau avāritān
Instrumentalavāritena avāritābhyām avāritaiḥ avāritebhiḥ
Dativeavāritāya avāritābhyām avāritebhyaḥ
Ablativeavāritāt avāritābhyām avāritebhyaḥ
Genitiveavāritasya avāritayoḥ avāritānām
Locativeavārite avāritayoḥ avāriteṣu

Compound avārita -

Adverb -avāritam -avāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria