Declension table of ?avārīṇa

Deva

NeuterSingularDualPlural
Nominativeavārīṇam avārīṇe avārīṇāni
Vocativeavārīṇa avārīṇe avārīṇāni
Accusativeavārīṇam avārīṇe avārīṇāni
Instrumentalavārīṇena avārīṇābhyām avārīṇaiḥ
Dativeavārīṇāya avārīṇābhyām avārīṇebhyaḥ
Ablativeavārīṇāt avārīṇābhyām avārīṇebhyaḥ
Genitiveavārīṇasya avārīṇayoḥ avārīṇānām
Locativeavārīṇe avārīṇayoḥ avārīṇeṣu

Compound avārīṇa -

Adverb -avārīṇam -avārīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria