Declension table of ?avārapārīṇa

Deva

NeuterSingularDualPlural
Nominativeavārapārīṇam avārapārīṇe avārapārīṇāni
Vocativeavārapārīṇa avārapārīṇe avārapārīṇāni
Accusativeavārapārīṇam avārapārīṇe avārapārīṇāni
Instrumentalavārapārīṇena avārapārīṇābhyām avārapārīṇaiḥ
Dativeavārapārīṇāya avārapārīṇābhyām avārapārīṇebhyaḥ
Ablativeavārapārīṇāt avārapārīṇābhyām avārapārīṇebhyaḥ
Genitiveavārapārīṇasya avārapārīṇayoḥ avārapārīṇānām
Locativeavārapārīṇe avārapārīṇayoḥ avārapārīṇeṣu

Compound avārapārīṇa -

Adverb -avārapārīṇam -avārapārīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria