Declension table of ?avāraṇīya

Deva

NeuterSingularDualPlural
Nominativeavāraṇīyam avāraṇīye avāraṇīyāni
Vocativeavāraṇīya avāraṇīye avāraṇīyāni
Accusativeavāraṇīyam avāraṇīye avāraṇīyāni
Instrumentalavāraṇīyena avāraṇīyābhyām avāraṇīyaiḥ
Dativeavāraṇīyāya avāraṇīyābhyām avāraṇīyebhyaḥ
Ablativeavāraṇīyāt avāraṇīyābhyām avāraṇīyebhyaḥ
Genitiveavāraṇīyasya avāraṇīyayoḥ avāraṇīyānām
Locativeavāraṇīye avāraṇīyayoḥ avāraṇīyeṣu

Compound avāraṇīya -

Adverb -avāraṇīyam -avāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria