Declension table of ?avāraṇīya

Deva

MasculineSingularDualPlural
Nominativeavāraṇīyaḥ avāraṇīyau avāraṇīyāḥ
Vocativeavāraṇīya avāraṇīyau avāraṇīyāḥ
Accusativeavāraṇīyam avāraṇīyau avāraṇīyān
Instrumentalavāraṇīyena avāraṇīyābhyām avāraṇīyaiḥ avāraṇīyebhiḥ
Dativeavāraṇīyāya avāraṇīyābhyām avāraṇīyebhyaḥ
Ablativeavāraṇīyāt avāraṇīyābhyām avāraṇīyebhyaḥ
Genitiveavāraṇīyasya avāraṇīyayoḥ avāraṇīyānām
Locativeavāraṇīye avāraṇīyayoḥ avāraṇīyeṣu

Compound avāraṇīya -

Adverb -avāraṇīyam -avāraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria