Declension table of ?avāptukāmā

Deva

FeminineSingularDualPlural
Nominativeavāptukāmā avāptukāme avāptukāmāḥ
Vocativeavāptukāme avāptukāme avāptukāmāḥ
Accusativeavāptukāmām avāptukāme avāptukāmāḥ
Instrumentalavāptukāmayā avāptukāmābhyām avāptukāmābhiḥ
Dativeavāptukāmāyai avāptukāmābhyām avāptukāmābhyaḥ
Ablativeavāptukāmāyāḥ avāptukāmābhyām avāptukāmābhyaḥ
Genitiveavāptukāmāyāḥ avāptukāmayoḥ avāptukāmānām
Locativeavāptukāmāyām avāptukāmayoḥ avāptukāmāsu

Adverb -avāptukāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria