Declension table of ?avāptukāma

Deva

NeuterSingularDualPlural
Nominativeavāptukāmam avāptukāme avāptukāmāni
Vocativeavāptukāma avāptukāme avāptukāmāni
Accusativeavāptukāmam avāptukāme avāptukāmāni
Instrumentalavāptukāmena avāptukāmābhyām avāptukāmaiḥ
Dativeavāptukāmāya avāptukāmābhyām avāptukāmebhyaḥ
Ablativeavāptukāmāt avāptukāmābhyām avāptukāmebhyaḥ
Genitiveavāptukāmasya avāptukāmayoḥ avāptukāmānām
Locativeavāptukāme avāptukāmayoḥ avāptukāmeṣu

Compound avāptukāma -

Adverb -avāptukāmam -avāptukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria