Declension table of ?avāptukāma

Deva

MasculineSingularDualPlural
Nominativeavāptukāmaḥ avāptukāmau avāptukāmāḥ
Vocativeavāptukāma avāptukāmau avāptukāmāḥ
Accusativeavāptukāmam avāptukāmau avāptukāmān
Instrumentalavāptukāmena avāptukāmābhyām avāptukāmaiḥ avāptukāmebhiḥ
Dativeavāptukāmāya avāptukāmābhyām avāptukāmebhyaḥ
Ablativeavāptukāmāt avāptukāmābhyām avāptukāmebhyaḥ
Genitiveavāptukāmasya avāptukāmayoḥ avāptukāmānām
Locativeavāptukāme avāptukāmayoḥ avāptukāmeṣu

Compound avāptukāma -

Adverb -avāptukāmam -avāptukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria