Declension table of ?avāptavyā

Deva

FeminineSingularDualPlural
Nominativeavāptavyā avāptavye avāptavyāḥ
Vocativeavāptavye avāptavye avāptavyāḥ
Accusativeavāptavyām avāptavye avāptavyāḥ
Instrumentalavāptavyayā avāptavyābhyām avāptavyābhiḥ
Dativeavāptavyāyai avāptavyābhyām avāptavyābhyaḥ
Ablativeavāptavyāyāḥ avāptavyābhyām avāptavyābhyaḥ
Genitiveavāptavyāyāḥ avāptavyayoḥ avāptavyānām
Locativeavāptavyāyām avāptavyayoḥ avāptavyāsu

Adverb -avāptavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria