Declension table of ?avāptavya

Deva

NeuterSingularDualPlural
Nominativeavāptavyam avāptavye avāptavyāni
Vocativeavāptavya avāptavye avāptavyāni
Accusativeavāptavyam avāptavye avāptavyāni
Instrumentalavāptavyena avāptavyābhyām avāptavyaiḥ
Dativeavāptavyāya avāptavyābhyām avāptavyebhyaḥ
Ablativeavāptavyāt avāptavyābhyām avāptavyebhyaḥ
Genitiveavāptavyasya avāptavyayoḥ avāptavyānām
Locativeavāptavye avāptavyayoḥ avāptavyeṣu

Compound avāptavya -

Adverb -avāptavyam -avāptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria