Declension table of ?avāptavya

Deva

MasculineSingularDualPlural
Nominativeavāptavyaḥ avāptavyau avāptavyāḥ
Vocativeavāptavya avāptavyau avāptavyāḥ
Accusativeavāptavyam avāptavyau avāptavyān
Instrumentalavāptavyena avāptavyābhyām avāptavyaiḥ avāptavyebhiḥ
Dativeavāptavyāya avāptavyābhyām avāptavyebhyaḥ
Ablativeavāptavyāt avāptavyābhyām avāptavyebhyaḥ
Genitiveavāptavyasya avāptavyayoḥ avāptavyānām
Locativeavāptavye avāptavyayoḥ avāptavyeṣu

Compound avāptavya -

Adverb -avāptavyam -avāptavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria