Declension table of avāptavat

Deva

MasculineSingularDualPlural
Nominativeavāptavān avāptavantau avāptavantaḥ
Vocativeavāptavan avāptavantau avāptavantaḥ
Accusativeavāptavantam avāptavantau avāptavataḥ
Instrumentalavāptavatā avāptavadbhyām avāptavadbhiḥ
Dativeavāptavate avāptavadbhyām avāptavadbhyaḥ
Ablativeavāptavataḥ avāptavadbhyām avāptavadbhyaḥ
Genitiveavāptavataḥ avāptavatoḥ avāptavatām
Locativeavāptavati avāptavatoḥ avāptavatsu

Compound avāptavat -

Adverb -avāptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria