Declension table of ?avāpita

Deva

MasculineSingularDualPlural
Nominativeavāpitaḥ avāpitau avāpitāḥ
Vocativeavāpita avāpitau avāpitāḥ
Accusativeavāpitam avāpitau avāpitān
Instrumentalavāpitena avāpitābhyām avāpitaiḥ avāpitebhiḥ
Dativeavāpitāya avāpitābhyām avāpitebhyaḥ
Ablativeavāpitāt avāpitābhyām avāpitebhyaḥ
Genitiveavāpitasya avāpitayoḥ avāpitānām
Locativeavāpite avāpitayoḥ avāpiteṣu

Compound avāpita -

Adverb -avāpitam -avāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria