Declension table of ?avāntareḍā

Deva

FeminineSingularDualPlural
Nominativeavāntareḍā avāntareḍe avāntareḍāḥ
Vocativeavāntareḍe avāntareḍe avāntareḍāḥ
Accusativeavāntareḍām avāntareḍe avāntareḍāḥ
Instrumentalavāntareḍayā avāntareḍābhyām avāntareḍābhiḥ
Dativeavāntareḍāyai avāntareḍābhyām avāntareḍābhyaḥ
Ablativeavāntareḍāyāḥ avāntareḍābhyām avāntareḍābhyaḥ
Genitiveavāntareḍāyāḥ avāntareḍayoḥ avāntareḍānām
Locativeavāntareḍāyām avāntareḍayoḥ avāntareḍāsu

Adverb -avāntareḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria