Declension table of ?avāntaradiśā

Deva

FeminineSingularDualPlural
Nominativeavāntaradiśā avāntaradiśe avāntaradiśāḥ
Vocativeavāntaradiśe avāntaradiśe avāntaradiśāḥ
Accusativeavāntaradiśām avāntaradiśe avāntaradiśāḥ
Instrumentalavāntaradiśayā avāntaradiśābhyām avāntaradiśābhiḥ
Dativeavāntaradiśāyai avāntaradiśābhyām avāntaradiśābhyaḥ
Ablativeavāntaradiśāyāḥ avāntaradiśābhyām avāntaradiśābhyaḥ
Genitiveavāntaradiśāyāḥ avāntaradiśayoḥ avāntaradiśānām
Locativeavāntaradiśāyām avāntaradiśayoḥ avāntaradiśāsu

Adverb -avāntaradiśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria