Declension table of ?avāntaradiś

Deva

FeminineSingularDualPlural
Nominativeavāntaradik avāntaradiśau avāntaradiśaḥ
Vocativeavāntaradik avāntaradiśau avāntaradiśaḥ
Accusativeavāntaradiśam avāntaradiśau avāntaradiśaḥ
Instrumentalavāntaradiśā avāntaradigbhyām avāntaradigbhiḥ
Dativeavāntaradiśe avāntaradigbhyām avāntaradigbhyaḥ
Ablativeavāntaradiśaḥ avāntaradigbhyām avāntaradigbhyaḥ
Genitiveavāntaradiśaḥ avāntaradiśoḥ avāntaradiśām
Locativeavāntaradiśi avāntaradiśoḥ avāntaradikṣu

Compound avāntaradik -

Adverb -avāntaradik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria