Declension table of ?avāntaradīkṣin

Deva

NeuterSingularDualPlural
Nominativeavāntaradīkṣi avāntaradīkṣiṇī avāntaradīkṣīṇi
Vocativeavāntaradīkṣin avāntaradīkṣi avāntaradīkṣiṇī avāntaradīkṣīṇi
Accusativeavāntaradīkṣi avāntaradīkṣiṇī avāntaradīkṣīṇi
Instrumentalavāntaradīkṣiṇā avāntaradīkṣibhyām avāntaradīkṣibhiḥ
Dativeavāntaradīkṣiṇe avāntaradīkṣibhyām avāntaradīkṣibhyaḥ
Ablativeavāntaradīkṣiṇaḥ avāntaradīkṣibhyām avāntaradīkṣibhyaḥ
Genitiveavāntaradīkṣiṇaḥ avāntaradīkṣiṇoḥ avāntaradīkṣiṇām
Locativeavāntaradīkṣiṇi avāntaradīkṣiṇoḥ avāntaradīkṣiṣu

Compound avāntaradīkṣi -

Adverb -avāntaradīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria