Declension table of ?avāntaradīkṣin

Deva

MasculineSingularDualPlural
Nominativeavāntaradīkṣī avāntaradīkṣiṇau avāntaradīkṣiṇaḥ
Vocativeavāntaradīkṣin avāntaradīkṣiṇau avāntaradīkṣiṇaḥ
Accusativeavāntaradīkṣiṇam avāntaradīkṣiṇau avāntaradīkṣiṇaḥ
Instrumentalavāntaradīkṣiṇā avāntaradīkṣibhyām avāntaradīkṣibhiḥ
Dativeavāntaradīkṣiṇe avāntaradīkṣibhyām avāntaradīkṣibhyaḥ
Ablativeavāntaradīkṣiṇaḥ avāntaradīkṣibhyām avāntaradīkṣibhyaḥ
Genitiveavāntaradīkṣiṇaḥ avāntaradīkṣiṇoḥ avāntaradīkṣiṇām
Locativeavāntaradīkṣiṇi avāntaradīkṣiṇoḥ avāntaradīkṣiṣu

Compound avāntaradīkṣi -

Adverb -avāntaradīkṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria