Declension table of ?avāntaradīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativeavāntaradīkṣiṇī avāntaradīkṣiṇyau avāntaradīkṣiṇyaḥ
Vocativeavāntaradīkṣiṇi avāntaradīkṣiṇyau avāntaradīkṣiṇyaḥ
Accusativeavāntaradīkṣiṇīm avāntaradīkṣiṇyau avāntaradīkṣiṇīḥ
Instrumentalavāntaradīkṣiṇyā avāntaradīkṣiṇībhyām avāntaradīkṣiṇībhiḥ
Dativeavāntaradīkṣiṇyai avāntaradīkṣiṇībhyām avāntaradīkṣiṇībhyaḥ
Ablativeavāntaradīkṣiṇyāḥ avāntaradīkṣiṇībhyām avāntaradīkṣiṇībhyaḥ
Genitiveavāntaradīkṣiṇyāḥ avāntaradīkṣiṇyoḥ avāntaradīkṣiṇīnām
Locativeavāntaradīkṣiṇyām avāntaradīkṣiṇyoḥ avāntaradīkṣiṇīṣu

Compound avāntaradīkṣiṇi - avāntaradīkṣiṇī -

Adverb -avāntaradīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria