Declension table of ?avāntaradīkṣa

Deva

NeuterSingularDualPlural
Nominativeavāntaradīkṣam avāntaradīkṣe avāntaradīkṣāṇi
Vocativeavāntaradīkṣa avāntaradīkṣe avāntaradīkṣāṇi
Accusativeavāntaradīkṣam avāntaradīkṣe avāntaradīkṣāṇi
Instrumentalavāntaradīkṣeṇa avāntaradīkṣābhyām avāntaradīkṣaiḥ
Dativeavāntaradīkṣāya avāntaradīkṣābhyām avāntaradīkṣebhyaḥ
Ablativeavāntaradīkṣāt avāntaradīkṣābhyām avāntaradīkṣebhyaḥ
Genitiveavāntaradīkṣasya avāntaradīkṣayoḥ avāntaradīkṣāṇām
Locativeavāntaradīkṣe avāntaradīkṣayoḥ avāntaradīkṣeṣu

Compound avāntaradīkṣa -

Adverb -avāntaradīkṣam -avāntaradīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria