Declension table of ?avāntaradīkṣa

Deva

MasculineSingularDualPlural
Nominativeavāntaradīkṣaḥ avāntaradīkṣau avāntaradīkṣāḥ
Vocativeavāntaradīkṣa avāntaradīkṣau avāntaradīkṣāḥ
Accusativeavāntaradīkṣam avāntaradīkṣau avāntaradīkṣān
Instrumentalavāntaradīkṣeṇa avāntaradīkṣābhyām avāntaradīkṣaiḥ avāntaradīkṣebhiḥ
Dativeavāntaradīkṣāya avāntaradīkṣābhyām avāntaradīkṣebhyaḥ
Ablativeavāntaradīkṣāt avāntaradīkṣābhyām avāntaradīkṣebhyaḥ
Genitiveavāntaradīkṣasya avāntaradīkṣayoḥ avāntaradīkṣāṇām
Locativeavāntaradīkṣe avāntaradīkṣayoḥ avāntaradīkṣeṣu

Compound avāntaradīkṣa -

Adverb -avāntaradīkṣam -avāntaradīkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria