Declension table of ?avāntaradeśa

Deva

MasculineSingularDualPlural
Nominativeavāntaradeśaḥ avāntaradeśau avāntaradeśāḥ
Vocativeavāntaradeśa avāntaradeśau avāntaradeśāḥ
Accusativeavāntaradeśam avāntaradeśau avāntaradeśān
Instrumentalavāntaradeśena avāntaradeśābhyām avāntaradeśaiḥ avāntaradeśebhiḥ
Dativeavāntaradeśāya avāntaradeśābhyām avāntaradeśebhyaḥ
Ablativeavāntaradeśāt avāntaradeśābhyām avāntaradeśebhyaḥ
Genitiveavāntaradeśasya avāntaradeśayoḥ avāntaradeśānām
Locativeavāntaradeśe avāntaradeśayoḥ avāntaradeśeṣu

Compound avāntaradeśa -

Adverb -avāntaradeśam -avāntaradeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria